Linguistics

Spread the love

Karnataka Samskrit University

Research to examine conversion of Vyakarana (Linguistics) Shastra text to a conceptual shastra-Map.

Principal Investigator Dr. Shivani
Research Assistant Chaitanya S Lakkundi B.E, M.A (Sanskrit Vyakarana)
Research Assistant K.Pushpalatha B.SC, B.Ed, LLB, MA in Sanskrit and MPhil in Sanskrit

ग्रन्थस्य विवरणम्

नाम = पतञ्जलिकृतं महाभाष्यम्

एतस्य ग्रन्थस्य शास्त्रचिन्तनं शास्त्रपद्धत्या क्रियते । महाभाष्यं त्रिमुनिव्याकरणे एकः प्रामाणिकग्रन्थः । भगवता पतञ्जलिना एषः ग्रन्थः प्रतिपादितः । अस्मिन् महर्षीणा पाणिनिना रचितस्य अष्टाध्यायी-ग्रन्थस्य भाष्यं वर्तते ।

यथा हि भाष्यस्य लक्षणे उच्यते

सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुसारिभिः ।

स्वपदानि च वर्ण्यन्ते तद्भाष्यं भाष्यविदो विदुः ।

अस्मिन् एव महाभाष्ये वररुचेः (कात्यायनस्य) प्रमाणभूतानि वार्त्तिकानि अपि पठितानि । अतः त्रिमुनिव्याकरणस्य सङ्कलितं रूपम् अत्र लभ्यते ।

अनुबन्धचतुष्टयम्

विषयः – शास्त्रीय-प्रतिमान-अभिव्यक्ति-युक्तयः

अधिकारी – प्राप्त-व्याकरणन्यायादि-शास्त्रप्रवेशः शोधजिज्ञासुः

सम्बन्धः – प्रतिपाद्य-प्रतिपादक-भावः

प्रयोजनम् – शोधयुक्तयः,  शास्त्रीय-प्रतिमान-युक्तयः, यान्त्रिक-प्रश्नोत्तरी-प्रक्रिया

कति आह्निकानि सन्ति । अस्माभिः संहत्य कियत् समापयितुं शक्यते ।

कार्याणिविवरणम्
१. तन्त्रयुक्तिचयनम् (वाक्यस्तरे)आदौ वाक्यस्य अर्थं ज्ञात्वा दत्तां तन्त्रयुक्तिपट्टिकां आदृत्य तेषां निश्चयः
२. सम्बन्धनिर्धारणम् (पदस्तरे)त्रिंशदधिकसम्बन्धेषु योग्यन्यायसम्बन्धानां निर्धारणम्
३. तन्त्रयुक्तिचयनम् (वाक्ययोः मध्ये)वाक्ययोः तन्त्रयुक्तिचयनम्