Inspiring Minds, Empowering Futures:
Bridging Ancient Wisdom to Modern Education

Siddhanta Knowledge Foundation (Siddhanta) pioneers the fusion of ancient wisdom and modern education, partnering with the IKS Division to revitalize traditional knowledge. Drawing from the wellspring of ancient wisdom, Siddhanta Knowledge Foundation nurtures a new generation of leaders equipped with the knowledge and skills needed to navigate the complexities of modern leadership.

previous arrow
next arrow
Inspiring Minds, Empowering Futures:
Bridging Ancient Wisdom to Modern Education

Siddhanta Knowledge Foundation (Siddhanta) leads the integration of ancient wisdom with contemporary education, in collaboration with the IKS Division to rejuvenate traditional knowledge. Rooted in ancient insights, SKF fosters a new breed of leaders adept in navigating today's complex challenges.

previous arrow
next arrow
Bridging Ancient Wisdom to Modern Education

Siddhanta merges ancient wisdom with modern education, revitalizing traditional knowledge with the IKS Division.

previous arrow
next arrow

Yoga

Karnataka Samskrit University

Research to examine conversion of Yoga Shastra text to a conceptual shastra-Map.

ग्रन्थस्य विवरणम्

नाम = पतञ्जलियोगसूत्रव्यासभाष्यम्

अस्य ग्रन्थस्य शास्त्रचिन्तनं शास्त्रपद्धत्या क्रियते । व्यासभाष्यं एकः प्रामाणिकग्रन्थः । भगवान्पतञ्जलिना रचितस्य योगसूत्रस्य सविस्तारं विवरणं महर्षीणा व्यासेन रचितस्य ग्रन्थस्य भाष्ये दृश्यते ।

यथा हि शास्त्रज्ञेन योगभाष्यं अतीव महत्वपूर्ण प्रमाणिककृतिरिति उच्यते । व्यासभाष्यं विना योगसूत्रणां पदार्थ, वाक्यार्थ, भावार्थादि ज्ञानस्य अवगमनं क्लिष्टकरमेव।

अनुबन्धचतुष्टयम्

विषयः – शास्त्रीय-अभिव्यक्ति-युक्तयः

अधिकारीः – योगशात्रप्रवेशः शोधजिज्ञासुः

सम्बन्धः – प्रतिपाद्य-प्रतिपादक-भावः

प्रयोजनम् – शोधयुक्तयः, शास्त्रीय-प्रतिमान-युक्तयः, यान्त्रिक-प्रश्नोत्तरी-प्रक्रिया

Text Metadata: 4 Padas , 195 Sutras

कार्याणि विवरणम्
१. तन्त्रयुक्तिचयनम् (वाक्यस्तरे)
आदौ वाक्यस्य अर्थं ज्ञात्वा दत्तां तन्त्रयुक्तिपट्टिकां आदृत्य तेषां निश्चयः
२. सम्बन्धनिर्धारणम् (पदस्तरे)
वाक्यानां सम्बन्धेषु योग्यन्यायसम्बन्धानां निर्धारणम्

Primary Text: PATANJALA-YOGADARSHANA of MAHARSHI PATANJALI along with VYASABHASHYA Prof. Suresh Chandra Shrivastavya

Principal Investigator:

Dr. Shivani
Research Assistant:
Shrividya
B.Com, M.A (Sanskrit Alankara) KSOU, MA (Sanskrit Shastra) KSU, M.Phil (Sanskrit Paaka Shastra), Yoga Teacher, PHD Student.