Yoga

Spread the love

Karnataka Samskrit University

Research to examine conversion of Yoga Shastra text to a conceptual shastra-Map.

Principal Investigator Dr. Shivani
Research Assistant Shrividya B.Com, M.A (Sanskrit Alankara) KSOU, MA (Sanskrit Shastra) KSU, M.Phil (Sanskrit Paaka Shastra), Yoga Teacher, PHD Student.

ग्रन्थस्य विवरणम्

नाम = पतञ्जलियोगसूत्रव्यासभाष्यम्

अस्य ग्रन्थस्य शास्त्रचिन्तनं शास्त्रपद्धत्या क्रियते । व्यासभाष्यं एकः प्रामाणिकग्रन्थः । भगवान्पतञ्जलिना रचितस्य योगसूत्रस्य सविस्तारं विवरणं महर्षीणा व्यासेन रचितस्य ग्रन्थस्य भाष्ये दृश्यते ।

यथा हि शास्त्रज्ञेन योगभाष्यं अतीव महत्वपूर्ण प्रमाणिककृतिरिति उच्यते । व्यासभाष्यं विना योगसूत्रणां पदार्थ, वाक्यार्थ, भावार्थादि ज्ञानस्य अवगमनं क्लिष्टकरमेव।  


अनुबन्धचतुष्टयम्

विषयः – शास्त्रीय-अभिव्यक्ति-युक्तयः

अधिकारीः – योगशात्रप्रवेशः शोधजिज्ञासुः

सम्बन्धः – प्रतिपाद्य-प्रतिपादक-भावः

प्रयोजनम् – शोधयुक्तयः,  शास्त्रीय-प्रतिमान-युक्तयः, यान्त्रिक-प्रश्नोत्तरी-प्रक्रिया

Text Metadata: 4 Padas , 195 Sutras

कार्याणिविवरणम्
१. तन्त्रयुक्तिचयनम् (वाक्यस्तरे)आदौ वाक्यस्य अर्थं ज्ञात्वा दत्तां तन्त्रयुक्तिपट्टिकां आदृत्य तेषां निश्चयः
२. सम्बन्धनिर्धारणम् (पदस्तरे)वाक्यानां सम्बन्धेषु योग्यन्यायसम्बन्धानां निर्धारणम्

Primary Text: PATANJALA-YOGADARSHANA of MAHARSHI PATANJALI along with VYASABHASHYA Prof. Suresh Chandra Shrivastavya